ભાગ-૨-સંપુર્ણ શુધ્ધ શ્ર્લોક સાથેની શ્રાધ્ધવિધિ

ભાગ-૨-સંપુર્ણ શુધ્ધ શ્ર્લોક સાથેની શ્રાધ્ધવિધિ

ભાગ-૨-સંપુર્ણ શુધ્ધ શ્ર્લોક સાથેની શ્રાધ્ધવિધિ
દરેક શ્રાદ્ધ ક્રિયા વખતે

પૂર્વ તૈયારી

भैरवाय नमस्तुभ्यं अनुज्ञा दातुमर्हसि. ॐ भैरवदेवते एष ते अर्घ्यः.

विष्णुपादाग्र संभूते गंगे त्रिपथ गामिनि, धर्मद्रवेति विख्याता पापं मे हर जाह्नवि.

ॐ जाह्नवि एष ते अर्घ्यः जाह्नवि सर्वतः पूण्या ब्रह्महत्या विनाशिनि,

वाराणस्यां विशेषण गंगा पाप प्रणाशिनि. ॐ गंगे एष ते अर्घ्यः.

गंगाद्वारे कुशावर्त्त बिल्के नील पर्वते, स्नानत्वा कनखले तीर्थे पुनर्जन्म न विद्यते.

ॐ गोदावरी एष ते अर्घ्यः. मज्जन्ति मुनयः सर्वे त्वमेकः किन्न मज्जसि,

मुक्तित्व दर्शनादूदे देवि न जाने स्नानजं फलम्. ॐ नर्मदे एष ते अर्घ्यः.

नर्मदा सरिता श्रेष्ठा सर्व पाप प्रणाशिनि, बाल वृद्ध कृतं पाप हरते नर्मदा जलम्.

ॐ नर्मदे एष ते अर्घ्यः. गोमति गोमय स्नानं गोदानं गोपी चंदनम्,

दर्शनं गोपीनाथस्य गकारा पंच दुर्लभः. ॐ गोमति एष ते अर्घ्यः.

ब्रह्मकमंडलु संभूता सोक्रान्ति सम प्रभा, त्रैलोक्य वंदिता देवि पापं हर सरस्वति.

ॐ सरस्वति एष ते अर्घ्यः. गुप्तेश्वरे प्रकाशाय रामक्षेत्र च सुंदरि,

सर्वत्र दुर्लभा तापी त्रिषु स्थानेष्वतिसुलभा.

ॐ तापी एष ते अर्घ्यः.

હું સ્નાન કરું છુંઅનેમારું શરીર શુદ્ધ, પવિત્ર થાય છેએવી ભાવના સાથેત્રણ વખત માથા પર પાણી છાંટવું.

ॐ हरीर्भागीरथी विप्रा विप्राभागीरथी हरिः. – ત્રણ વાર. દર્ભ ઊભો રાખી અર્ઘ્ય આપવો.
ॐ ऋग्वेदाय नमः, यजुर्वेदाय० सामवेदाय० अथर्वेदाय०

नारायणं नमस्कृत नरं चैव नरोत्तमम्,

देवी सरस्वति व्यासं ततो जयमुदीरयेत्.

દેવ ઋષિ પિતૃતર્પણ- ઉપર મુજબ અર્ઘ્ય આપવો.
ॐ तीर्थाय नमः, तीर्थराजाय० मोदाय० प्रमोदाय० सुमुखाय० दुमुखाय०

अविघ्नाय० विघ्नत्रे० ब्रह्मणे० विष्णवे० रुद्राय० प्रजापतये० देवभ्यो०

छेदेभ्यो० वेदेभ्यो० ऋषिभ्यो० पुराणाचार्येभ्यो० गंधर्वेभ्यो०

ईतराचार्येभ्यो० संवतसराय० सांबशिवाय० अप्सरेभ्यो० देवानुगेभ्यो० नागेभ्यो०

सागरेभ्यो० पर्वतेभ्यो० सरिद्भ्यो० मनुष्येभ्यो० यक्षेभ्यो० रक्षेभ्यो०

पिशाचेभ्यो० सुपर्णेभ्यो० पशुभ्यो० वनस्पतिभ्यो० औषधिभ्यो०

भूतग्रमश्चतुर्विधाय नमः.

ॐ काश्यप गोत्रः अस्मत् पितामहः

………रुद्ररूपः ईदं जलं तस्मै नमः(३)

ॐ काश्यप गोत्रः अस्मत्

प्रपितामहः..…आदित्यरूपः ईदं जलं तस्मै नमः(३)

ॐ काश्यप गोत्रा अस्मत् पितामही

………रुद्ररूपा ईदं जलं तस्मै नमः(३)

ॐ काश्यप गोत्रः अस्मत् प्रपितामही

आदित्यरुद्ररूपा ईदं जलं तस्मै नमः(३)

જનોઈ સવ્યમ્ (ડાબા ખભે) કરવી અને સામાન્ય તર્પણ.

आब्रह्मस्तं वपर्यत जगत्स्थावरजंगमम्, मया दत्तेन तोयेन तृप्तयातु परागतिम्.

ॐ जगतं तुष्यंतु, जंगमास्तुष्यंतु, स्थावराः तुष्यंतु, जगदीश तुष्यंतु.

જનોઈ જમણા ખભામાં લાવી, એનો છેડો ભીંજવી ડાબી બાજુનીચોવવો.

ये चास्माकं जाता एपुत्रा यांत् निणा मृता, ते गृहणन्तु मया दत्तं वस्त्रानिप् पीडनोदकेम.

જનોઈ ડાબેખભેલાવી આચમન કરવુ, અને એક એક અંજલિ આપવી.

ब्रह्मा तुष्यंतु, रुद्र तुष्यंतु, नारायण तुष्यंतु.

તરભાણાના પાણીમાં વચ્ચેઆઠ ખૂણાવાળું

એક ચક્ર કલ્પવું. તેમાં દેવોનું પૂજન કરવું.

ડાબા હાથમાં ચોખા લેવા અનેજમણા હાથ

વડેબબ્બેદાણા તરભાણામાં વધાવતા જવું.

ॐ ब्रह्मणे नमः, विष्णवे० रुद्राय० सवित्रे० मित्राय० वरुणाय०

गणपतये० दुर्गायै० सूर्याय० सोमाय० भौमाय० बुधाय० बृहस्पतये०

शुक्राय० शनिश्चराय० ॐ राहवे नमः, ॐ केतवे नमः.

સૂર્ય નારાયણનેઅર્ઘ્ય- સામાન્ય અર્ઘ્ય દર્ભ સાથે

आदित्य नमस्कारान् ये अति दिने, जन्मांतर सहस्रेषु दारिद्र्यं नोपजायते.

ॐ श्री सूर्याय नमः एष ते अर्घ्यः.आदित्यं भास्करं भानुं रवि सूर्यं दिवाकरम्,

षष्ठ नामानि स्मेन्नित्य महापातक नाशनम्.ॐ श्री सूर्याय नमः एष ते अर्घ्यः.

योजानां सहस्रे द्रे द्रे शते द्रे योजने,एकेन निमिषार्धेन कममाण नमोस्तुते.

ॐ श्री सूर्याय नमः एष ते अर्घ्यः.एकं चक्र रथं यस्य दिव्यं कनक भूषिताम्

समे भवतु सुप्रीतः पद्महस्तौ दिवाकरः.ॐ श्री सूर्याय नमः एष ते अर्घ्यः.

कालात्मा सर्व भूतात्मा वेदात्मा विश्वमुखः,जन्म मृत्यु जरा व्याधि संसार भय नाशनः.

ॐ श्री सूर्याय नमः एष ते अर्घ्यः.ग्रहराज्यं प्रयछन्ति ग्रहराज्यं हरन्ति च,

ग्रहैस्तु व्यापितं सर्व त्रैलोक्यं चराचर.ॐ श्री सूर्याय नमः एष ते अर्घ्यः.

नमो धर्म प्रबोधायनमस्ते कर्मसाक्षिणे,नमः प्रत्यक्ष देवाय भास्कराय नमोनमः.

ॐ श्री सूर्याय नमः एष ते अर्घ्यः.आदित्यं प्रथमं नामं द्वितियं तु दिवाकरम्

तृतीयं भास्करः प्रोक्तं चतुर्थं तु प्रभाकरः.ॐ श्री सूर्याय नमः एष ते अर्घ्यः.

पंचमं हरिदश्वश्च षष्ठं त्रैलोक्य लोचनः,सप्तं तु सहस्रांशुः अष्टमं रविरुच्यते.

ॐ श्री सूर्याय नमः एष ते अर्घ्यः.नवं दिनकरः प्रोक्तं दशमं द्वादशात्मकः,

एकादशं त्रिमूर्तिश्च द्वादशं सूर्य उच्यते.ॐ श्री सूर्याय नमः एष ते अर्घ्यः.

द्वादशादि य नामानि प्रातः काले पठन्नरः,दुःस्वप्न नाशनं चैव सर्व दुःख च विनश्यति.

ॐ श्री सूर्याय नमः एष ते अर्घ्यः.आकाशात्पतितं तोयं यथा गच्छति सगरम्,

सर्व देव नमस्काराः केशवं प्रति गच्छति.ॐ श्री सूर्याय नमः एष ते अर्घ्यः.

આચમન-

कपुरवासित तोयं मंदाकिन्या समीहृतम्,

आचम्यतां जगन्नाथाय मया दत्तं भक्तितः.

ॐ श्री विष्णवे नमः आचमनीयं समर्पयामि.

સ્નાન-

गंगा च यमुना चैव नर्मदा च सरस्वति,

तापी पयोष्णी रेवा च ताभ्य स्नानार्थमाहृतम्.

ॐ श्री विष्णवे नमः स्नानं समर्पयामि.

દૂધ-

कामधेनु समुत्पन्नं सर्वेषाम जवनं प्रदम्,

पावनं यज्ञहेतुश्च पयः स्नानर्थमर्पितम्.

ॐ श्री विष्णवे नमः पयःस्नानं समर्पयामि.

દહીં-

पयसस्तु समुद्भूतं मधुराम्ल समन्वितम्,

दध्यानीतं मया देवं स्नानार्थे प्रतिगृह्यताम्.

ॐ श्री विष्णवे नमः दधिस्नानं समर्पयामि.

ઘી-

नवनीत समुत्पन्नं सर्व संतोषकारकम्,

घृत तुभ्य प्रदास्यामि स्नानार्थे प्रतिगृह्यताम्.

ॐ श्री विष्णवे नमः घृतस्नानं समर्पयामि.

મધ-

वनस्पति रसोत्पन्न सुस्वादु मधुरं मधु,

तेजः पुष्टिकरं दिव्यं मधु स्नानार्थमर्पितम्.

ॐ श्री विष्णवे नमः मधुस्नानं समर्पयामि.

સાકર-

ईक्षुसार समुद्भूता शर्करा पुष्टिकारिका,

मलापहारिका दिव्या स्नानार्थ प्रतिगृह्यताम्.

ॐ श्री विष्णवे नमः शर्करास्नानं समर्पयामि.

પાણી-

गंगा च यमुना रेवा तुंगभद्रा सरस्वति,

कावेरी सहिता नद्यः सद्यः स्नानार्थमर्पिता.

ॐ श्री विष्णवे नमः शुद्धोदकस्नानं समर्पयामि.

એક વાડકીમાં દૂધ, પાણી, તુલસીપત્ર, ચોખા વગેરેનાખી વિષ્ણુભગવાન ઉપર ધારા કરવી.

ॐ श्री विष्णवे नमः –૧૬ વખત

ॐ शांतिः शांतिः शांतिः अमृताभिषेकोऽस्तु.

નાડાછડી-

तप्तकांचन वर्णांगं पट्टाण मृदलं शुभम्,

युग्मवस्त्र गृहाणेदं परिधानाय माधव.

ॐ श्री विष्णवे नमः युग्मवस्त्र समर्पयामि.

સુતર-જનોઈ

ब्रह्माविष्णुमहेशैश्च निर्मिति ब्रह्मसूत्रकम्,

यज्ञोपवितं तदानात् प्रियतां कमलापति.

ॐ श्री विष्णवे नमः यज्ञोपवितं समर्पयामि.

પાણી-

सर्वतीर्थ समायुक्तं सुगंधि निर्मलं जलम्,

आचम्यतां जगन्नाथाय मया दत्तं भक्तितः.

ॐ श्री विष्णवे नमः आचमनीयं समर्पयामि.

ચંદન-

श्रीखंडं चंदनं दिव्यं गंधाढ्य सुमनोहरम्,

विलेपनं सुरश्रेष्ठ चंदनं प्रतिगृह्यताम्.

ॐ श्री विष्णवे नमः चंदनं समर्पयामि.

કંકુ-

कुंकुमं कामदं दिव्यं कामिन्या कामपूरकम्,

कुंकुमेनार्चितो देव प्रसीद परमेश्वर.

ॐ श्री विष्णवे नमः कुंकुमं समर्पयामि.

ચોખા-

अक्षताश्च सुरश्रेष्ठ कुंकुमाक्ता सुशोभिता,

मया निवेदिता भक्त्या गृहाण परमेश्वर.

ॐ श्री विष्णवे नमः अक्षतान् समर्पयामि.

ફૂલ-

माल्यादिनि सुगंधिनि माल्यादिनि वै प्रभो,

मयाऽऽहृतानि पूजार्थं पुष्पाणी प्रतिगृह्यताम्.

ॐ श्री विष्णवे नमः पुष्पाणि समर्पयामि.

ચોખા–(અલંકારોની અવેજીમાં)

कटिसूत्रांगुलि ये च कुंडले मुकुटं तथा,

वनमाला कौस्तुभं च गृहाण परमेश्वर.

ॐ श्री विष्णवे नमः नानालंकारान् समर्पयामि.

અબીલ-ગુલાલ-

अबीलं च गुलालं च चूवाचंदनमेव च,

नानाविध प्रकारेण पूजितः परमेश्वर.

ॐ श्री विष्णवे नमः अबीलंगुलालं च समर्पयामि.

ધૂપસળી-

वनस्पति रसोद्भूतो गंधाढ्यो गंध उत्तमः,

आघ्रेय सर्व देवानां धूपोऽयं प्रतिगृह्यताम्.

ॐ श्री विष्णवे नमः धूपं समर्पयामि.

દિવો-

साज्यं च वर्ति संयुक्तं वह्निना योजितं मया,

दीपं गृहाण देवेश त्रेलोक्य तिमिरापहम्.

ॐ श्री विष्णवे नमः दीपं दर्शयामि.

પ્રસાદમાટેસાકર, દ્રાક્ષ અને તુલસીપત્ર લેવાં.

शर्कराखंड खाद्यानि दधि क्षीरघृतानि च,

आहारं भक्ष्यं भोज्यं च नैवेद्यं प्रतिगृह्यताम्.

ॐ श्री विष्णवे नमः नैवेद्यं निवेदयामि.

-પાન, સોપારી, એલચી, લવીંગ, વગેરે મુખવાસ લેવો.

पूगीफलं महद्दीव्यं नागवल्लीदलेर्युतम्,

एलाचूर्णादि संयुक्तं तांबुलं प्रतिगृह्यताम्.

ॐ श्री विष्णवे नमः तांबुलं समर्पयामि.

દક્ષિણા-

हिरण्यगर्भ गर्भस्थं हेमबीजं विभावसो,

अनंत पूण्य फलदमतः शांतिं प्रयच्छ मे.

ॐ श्री विष्णवे नमः दक्षिणां समर्पयामि.

કપુર સળગાવી વિષ્ણુ ભગવાનની આરતી ઉતારવી.

कर्पुरगौरं करुणावतारं संसारसारं भूजगेन्द्रहारम्,

सदा वसंतं हृदयारविन्दे भवं भवानि सहितं नमामि.

ॐ श्री विष्णवे नमः आरात्रिकं समर्पयामि.

–ભગવાનનેઆરતીની વાસના આપવી. પોતેપણ લેવી.

–હાથમાં પાણી લઈ વિષ્ણુની ફરતેધારા કરવી.

यानि कानि च पापनि जन्मान्तर कृतानि च,

तानि सर्वाणि नश्यन्तु प्रदक्षिणा पदे पदे.

ॐ श्री विष्णवे नमः प्रदक्षिणां करोमि.

બંનેહાથમાં ફૂલ, ચોખા લઈ અંજલિ(ખોબો) કરવી.

नमोऽस्त्वनन्यताय सहस्रमूर्तये सहस्र पादक्षशिरोरुबाहवे,

सहस्रनाम्ने पुरुषायशाश्वते सहस्र कोटि युगधारिणे नमः.

ॐ श्री विष्णवे नमः पुष्पांजलि समर्पयामि.

નમસ્કાર-

मंत्रहीनं क्रियाहीनं भक्तिहीनं सुरेश्वर,यत्पूजितं मया देव परिपूर्णं तदस्तु मे.

ॐ श्री विष्णवे नमः प्रार्थनापूर्वक नमस्कारान् समर्पयामि.

ईति श्री विष्णुपूजनम्.

 
Brahmin Social Network
ભારતના વિકાસની સાથો-સાથ બ્રાહ્મણોની જીવનશૈલી, વ્યાપારિક પધ્ધતિ અને અભ્યાસ, જ્ઞાનની પ્રાપ્તિ અને તેના માધ્યમોમાં આમૂલ પરિવર્તન જણાયું છે. સમય સાથે કદમ મેળવીને ચાલે તે માનવી પ્રગતિના સર્વોત્તમ શિખરે પહોંચે છે, આ ઉક્તિને સાર્થક કરતા હોય તેમ બ્રાહ્મણો વધુ કોર્પોરેટ બની રહ્યા છે અને આધુનિક વિજ્ઞાનની સાથે જોડાઇને વિકાસ સાધી રહ્યા છે. બ્રાહ્મસમાજ માટે આ અમારો સ્વતંત્ર અને અલાયદો પ્રયાસ છે. જેને બ્રાહ્મણ મિત્રો, વાંચકો અને નેટ સર્ફર વધાવી લેશે તેવી આશા છે. brahm-samaj-requirement-ad
 
Spread the Word - brahm samaj
 
market decides
 
Brahmin Social Network
 
Sponsors
 
jeevanshailee
 
 
 
Brahm Samaj Events